SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥१७॥ त्वा स गतः, बहिःस्थितै राजसेवकैरयं साधुरिति मत्वा न निवारितः, एतस्मिन्नवसरे रुधि- मालाटी. रप्रवाहो गुरुसंस्तारकपार्श्वमागतः, तत्सेकासुरवो बुझाः, विचारितं च किमेतदिति पार्चे शि-४ ष्यो न दृष्टः, अयं कुशिष्यो राजानं मारयित्वा गत इति निश्चित्य राजानं मृतं दृष्ट्वा चिंतित महाऽनर्थोऽयं जातः, महानुमाहो नविष्यति, यदेते मुनय एतादृशं कर्म कुर्वति. गुरुन्निरपि छुरिका निजगले दत्ता, एवं तौ चावपि मृत्वा स्वगै गतो. एवमन्योऽप्यनव्यो बहुन्निरप्युपदेशैः प्रतिबोधं न प्राप्नोति. स दुष्टकर्मा साधुवेषं मुक्त्वा स्वकीयनृपसमीपं गतः, सर्वमपि निवेदितं, धिक् त्वया किं कृतं ? इति तिरस्कृत्य तेन स देशानिष्कासितः, अतो न गुरुकर्म या नाव्यमित्युपनयः, इत्युदायिनृपमारकदृष्टांतः ।। ॥ मूलम् ॥-गयकनचंचलाए । अपरिचत्ताए रायलछीए ॥ जीवा सकम्मकलिमल-) नरियत्नरातो पडंति अदे ॥ ३२ ॥ व्याख्या-' गयकन्न इति ' गजकर्णाविव चंचला चप- ॥१०॥ ला अस्थिरा, एवंनूतयाऽपरित्यक्तयाऽनिवारितया, एतादृश्या राज्यलक्ष्म्या राज्यश्रिया हेतु-3 नूतया जीवाः संसारिणः, स्वकर्माण्येव कलिमलं कल्मषं तस्य नृतः पूर्णः कृतो नरो पै For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy