________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
11 20911
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मरणं न प्राप्स्यति, तदा तेन गुरूणां समीपे गत्वा कापट्येन चारित्रं गृहीतं, ते प्राचार्या नदायिनृपस्य तीवमान्याः, तेषां समीपे स चारित्रं गृहीत्वाऽध्ययनं करोति, सोऽतीव साधूनां कारको जातः प्राचार्यादीनां चित्तानि तेन विनयगुणेन वशीकृतानि; नदायिराजाऽष्टचतुर्दश्यां चाहोरात्रिकं पौषधं करोति तदाऽचार्या धर्म देशनार्थ रात्रौ तत्र गति, एकस्मिन् दिनेऽष्टम्यां गुरवस्तत्र गंतुं प्रवृत्ताः, तदा नवदीक्षितेन तेनोक्तं स्वामिन जवतामाज्ञा जवति चेददं सार्थे समागच्छामि, गुरुनिरप्यज्ञात हृदयोऽयमिति विचार्य स सार्थे न गृहीतः, एवं प्रतिदिनं स वक्ति परं ते तं सार्थे न गृह्णति, एवं द्वादश वर्षाणि जातानि एकस्मिन् दिचतुर्दश्यां विकालवेलायां गुरवस्तत्र गच्छंति, तदवसरे तेन कपटसाधुनाप्युक्तं स्वामिन्नदमद्य सार्थे समागनामि जवितव्यतावशाद्गुरुनिरप्युक्तं श्रागच्छेति.
एवं ससार्थे समागतः, गुरवोऽपि पौषधशालायामागताः, दर्जसंस्तारकस्थेनोदायिनृपे - ए वंदिताः, प्रतिक्रमणं कृतं, संस्तारकपौरुषीं पाठयित्वा शयनं कृतं तदा दुष्टेन तेन कुशियेोवा प्रछन्नं रक्षिता कंकलोदच्छुरिका राझो गले दत्ता. तं मारयित्वा छुरिकां तत्र मु
For Private And Personal
मालाटी,
॥ १०७ ॥