________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
नपदेश-
॥१६॥
रिकं सुखं चाऽनुन्नव ? किं मुंडनावेन ? आवां भुक्तनोगिनौ नूत्वा पश्चात्संयमं गृहीष्यावः, मालाटी, इति संनूतवचनं श्रुत्वा चित्रः कथयति, को मूढो नस्मकृते चंदनं ज्वालयति ? को मूर्यो। जीवितवांडया कालकूटं भुक्ते, को नीचो लोहकीलकनिमिनं यानं नंक्ति ? कः सूत्रदवरकनिमित्तं मुक्ताहारं त्रोटयति ? अतो बंधो बुद्ध्यस्व ? इति बंधुवचनानि तेन बहुशः श्रुतानि, तथापि स वैराग्यं नापन्नः, तं दुर्बोधिं विज्ञाय चित्रो बंधुमनुज्ञाप्य मोक्षमार्गमलंचकार, ब. ह्मदत्तोऽपि कृतनिदानोऽप्राप्तधों बहुसावद्यो वर्षाणां सप्तशती यावदायुः प्रपाल्य सप्तमी नरकपृथ्वीं गतः, एवमन्योऽपि गुरुकर्मा प्रतिबोधं न प्राप्नोति. अतः सुखनबोधिता दुर्लन्नेत्युपनयः ॥ अधुना हितीयो दृष्टांतः कथ्यते. नुदायिनृपमारकदृष्टांतो लिख्यते
पाटलीपुत्रनगरे कोणिकसुत नदायिराजा बनूब, तेनोदायिराज्ञा कस्यापि नृपस्य राज्यमपहृतं, तदा तेन वैरिराजेनोक्तं यः कोऽप्युदायिराजानं मारयित्वा'समागवति तस्य म- ॥१६॥ नोऽनीष्टं ददामीति केनापि तस्य सेवकेन तदंगीकृतं, ततोऽसौ पाटलीपुत्रमागतः, बहूनुपायान चिंतयति, परं कोऽपि न लगति. तदा तेन उष्टेन चिंतित नदायिराजा विश्वासेन विना
For Private And Personal