________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी,
उपदेश- वजन, ग्रामसीम्नि प्रविशन निस्सरन् वा न पादौ चरणौ प्रमार्जयति, युगमात्रायां युगप्रमा-
Jणायां नूमौ ईयाँ न शोधयति. पृथ्वीशब्देन पृथ्वीकायः, दगशब्देनापकायः, अगणिशब्देन ॥४॥ तेजस्कायः, मारुतो वायुकायः, वनस्पतिकायस्वसकायश्च. एतेषु षट्सु जीवनिकायेषु निरपे
कोऽपेक्षारहितो विराधयन्न शंकते इत्यर्थः ॥ ६ ॥
॥ मूलम् ॥-सवं थोव नवहिं । न पेहए न य करे सनायं ।। सद्दकरो कंझकरो । लहुन गणनेयततिल्लो ॥ ६ ॥ व्याख्या-'सव इति ' सर्व स्तोकमप्युपधि मुखवस्त्रिकामात्रमपि न प्रेकते, न प्रतिलेखते. न च करोति स्वाध्यायं वाचनादिकं. रात्रौ शयनानंतर गाढं शब्दं करोतीति. ऊऊशब्देन कलहस्तं करोतीति. लघुको न तु गंन्नीरो न गुणयुक्तः, गणस्य संघाटकस्य नेदे नेदकरणे ' तत्तिल्लोति' तत्परः ॥६॥
॥ मूलम् ॥-खित्ताईयं भुंज । कालाईयं तदेव अविदिन्नं ॥ गिएद अणुश्यसूरे। अ- सणाई अहव नवगरणं ।। ६२ ।। व्याख्या- खित्ताईयं इति' क्रोशध्यादुपरिक्षेत्रादानीत. माहारं यदाहरेनत्केत्रातीतं, कालातीतमिति यदानीताहारं प्रहरत्रयाऽनंतरं, नयति. 'अ
For Private And Personal