________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥ ४८ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
णुश्य इति ' अनुते सूर्ये गृह्णाति, सूर्योदयात्प्रश्रममाहारं गृह्णाति, अशनादिकं चतुर्विधमाहारं, अथवोपकरणं वस्त्रादि एवंविधः पार्श्वस्थादिः कथ्यते इत्यर्थः ॥ ६२ ॥
॥ मूलम् ॥ - वाकुले न वेश । पासवेहिं च संगयं कुलइ || निच्चमवप्राणरन । नय पेहप मजासीलो ॥ ६३ ॥ व्याख्या - 'ठवला इति ' स्थापनाकुलानि वृक्षग्लानादीनामतवक्तिकराणि तानि न स्थापयति न रक्षति, निष्कारणं तत्रादाहारार्थं गवतीत्यर्थः, च पुनः पार्श्वस्यैष्टाचारैः साई संगतं मैत्र्यं करोति, नित्यं निरंतरमपध्याने रतस्तत्परः, न च प्रेक्षा दृष्टा विलोक्य वस्तुनो ग्रहणं, प्रमार्जना रजोहरणादिकेन प्रमार्ण्य वस्तुनो भूमौ स्थापनं, तच्छीलस्तदाचरणस्वनावो नेत्यर्थः || ३६ |
॥ मूलम् ॥ - य य दवदवाए । मूढो परिजवर तहय राय लिए । परपरिवायं ह्नि । निरासी विगहसीलो ॥ ६४ ॥ व्याख्या- ' रीयइ य इति ' गच्छति ' दवदवाए इति ' स त्वरं मूर्खः सन् पराजवति ' तहय इति ' तथा ' राय लिएनि ' ज्ञानादिगुणरत्नैरधिका वृदास्तान, तैः सह स्पर्धते इत्यर्थः परेषां परिवादोऽवर्णवादस्तं गृह्णाति, निष्ठुरं कठिनं नाप
For Private And Personal
:मालाटो
॥ ४९ ॥