________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥४एে॥ে
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
ते, इत्येवंशीलः, विकथा राजकथाद्यास्तासां शीलः स्वभावो यस्य सः ॥ ६४ ॥
॥ मूलम् ॥ - विज्जं मंत जोगं । तेगिनं कुणइ नूइकम्मं च ॥ प्रस्कर निमित्तजीवी । आरं परिग्गदे रम || ६५ ॥ व्याख्या - विज्जं इति विद्यां देवाधिष्टितां, मंत्रं देवाधिष्टितं योगमदृश्यीकरणादि, ' तेगिनं इति ' रोगप्रतिक्रियां करोति च पुनर्भूतिकर्मेति रक्षाद्यनिमंत्र्य गृहस्थेभ्यः समर्पयति, अरकरशब्देन लेखकानामकर विद्याप्रदानं, निमित्तं शुजाशुनयोर्लनबलेन प्रकाशनं, तेन जीवतीत्येवंशीलः, आरंभः पृथिव्याद्युपमर्दः परिग्रहोऽधिकोपकरणरक्षणं, तत्र रमते तत्रासक्त इत्यर्थः ॥ ६५ ॥
॥ मूलम् ॥ - कजेल विला नगाह - मणुजालावेई दिवसन सुइ || अजियलानं भुंजइ । इचिनिसिजारिमई | ६६ ॥ व्याख्या -' कज्जेण इति ' कार्येण विना निरर्थकमित्यर्थः, अवग्रहं स्थित्यर्थमनुज्ञापयति, गृहस्थानां भूमिकां ज्ञापयित्वा मुंचतीत्यर्थः, दिवसे स्वपिति निशं करोति, आर्यिकाया लानं साध्वीलव्धमाहारं भुनक्ति, स्त्रीणां निषद्या आसनानि, तत्रारिमते, स्त्रीणामुंबानानंतरं तत्कालमेव तत्र तिष्ठतीत्यर्थः ॥ ६६ ॥
For Private And Personal
मालाटी.
॥ ४ण्৷