________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश- ॥ मूलम् ॥–नचारे पासवणे । खेले सिंघाणए अणानत्तो ॥ संथारगणवहीणं । पडि- मालाटो.
A कमा सवासपानरणो ॥६७ ॥ व्याख्या–नच्चारे इति' नचारो मलस्तत्र, प्रस्रवणं मूत्रं ॥५०॥ तत्र, तत्परिष्ठापने इत्यर्थः, खेलशब्देन श्लेश्म तत्र 'सिंघाणएत्ति' नाशिकामलेऽनायुक्तोऽसासावधानः, अयतनया तत्परिष्ठापक इत्यर्थः, संस्तारकस्योपरि स्थित एव प्रतिक्रमणं करोति.)
कीदृशः? वासो वस्त्रं तस्य प्रावरणं प्रकर्षण वेष्टनं, तेन सह वर्तमानः, अथवा स इति निनं पदं वा अथवेत्यर्थः, संप्रावरण इति विशेषणं. ॥१७॥
॥ मूलम् ।। न करे। पहे जश्णं । तलिपाणं तह करे परिनोगं ॥ चर अणुवावा. सो । स परकपरपस्कनमाणो ॥ ६ ॥ व्याख्या--' न करे इति' न करोति पथि मार्गे यतनां ' तलियाणंति' पादतलरक्षकाणां पादत्राणनेदानां परिन्नोगमुपत्नोगं करोति, चरति गति 'अणुबध्वासे' वर्षाकालेऽपि विहारं करोति. स्वपक्षाणां साधूनां मध्ये, परपक्षाणा- ॥५०॥ मन्यदर्शनिनां मध्येऽपमाने सति अयोग्यं विचारयतीत्यर्थः॥६॥
॥ मूलम् ॥-संजोअ अ बहुअं । इंगालसाधूमगं अठाए ॥ भुंज रूवबलठा । न घ र
For Private And Personal