________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटो,
॥ए६॥
रोमाणि शरीरसंबंधीनि च, एतेषां इंचः, तानि ' जमेति ' नूषयति. अबोलशब्देन बहुपा- नीयेन धावनं हस्तपादादीनां यस्यैतादृशः 'अजनत्ति ' अयतनया युक्तः 'वाहेश्यत्ति ' वाहयति गृहस्थवदुपभुक्ते पट्यंकं मंचकमतिरेकप्रमाणं प्रमाणातिरिक्तं संस्तारकोत्तरपट्टाधिक मास्तरति सुखशय्यां करोतीत्यर्थः ॥ ५ ॥
॥ मूलम् ॥-सोवर य सवराई । नासठमचेयणो न वा कर ॥ न पमजतो पविसइ । निसिहियावस्सियं न करे ॥ एए ॥ व्याख्या—'सोवश्य इति' स्वपिति शयन क. रोति सर्वस्यां रात्रौ रात्रिप्रहरचतुष्टयेऽपीत्यर्थः, निसठं निर्जरमचेतनश्चेतनारहितः काष्टवत्र शयनं करोतीत्यर्थः, 'न वा करत्ति' रात्रौ गुणनादिकं स्वाध्यायं न करोति, रात्रौ रजोहरणादिना नूमिमप्रमार्जयन्नुपाश्रये प्रविशति. नैषेधिकी सामाचारी प्रवेशसमये, निर्गमनसमये चावश्यिकीं न करोति ॥ एए॥
॥ मूलम् ॥–पाय पहे न पमजइ । जुगमयाए न सोहए इरियं ॥ पुढवीदगअगणिमारुअ-वणस्तश्तसेसु निरविरको ॥ ६० ॥ व्याख्या-पायपहे इति ' पहेति पथि मार्गे
For Private And Personal