________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
मालाटी.
॥
५॥
हिंड । बंध कडिपट्टयमकजे ॥ ५६ ॥ व्याख्या-कीवो इति' क्लीवः कातरत्वेन लोचं केशलुंचनं न करोति, 'पडिमाइति ' कायोत्सर्ग कुर्वन लजते. जलं शरीरमलं हस्तेनापनयति. 'सोवाहणोअ इति ' पादत्राणसहितो हिंडति, बभ्राति कटिप्रदेशे पट्टकं चोलपट्टकं ' अकजे इति' कार्य विना ॥ ५६ ॥
॥ मूलम् ॥-गाम देसं च कुलं । ममाए पीढफलगपडिबझे ।। धरसरणेसु पवज्ज । वहर य सकिंचणोरित्तो ॥ ५७ ॥ व्याख्या-' गाम इति ' ग्रामे देशे अपच कुले 'म. माए इति ' ममतया विचरति, एतानि मदीयानीति ममत्ववान, पीठफलकेषु प्रतिबदः, व.
कालं विनापि शेषकाले तक्षक इत्यर्थः, 'घरसरणेसु इति ' गृहाणां पुनर्नवीनकरणे प्रसज्यति प्रसंगं करोति, चिंताकारको नवतीत्यर्थः, विहरति विहारं करोति — सकिंचणोति' सुवर्णादिश्यसहितः सन् अहं रिक्तोऽस्मि, व्यरहितो नियोऽस्मीति लोकानामग्रे कथयति.
॥ मूलम् ॥-नहदंतकेसरोमे । जमे अबोलधोरणो ॥ अजन वाहे पलिअंकं । अरेगप्पमाणमच्छुरइ ॥ ७॥ व्याख्या- नह इति' नखा दंताः, केशा मस्तकसंबंधिनः,
॥
५॥
For Private And Personal