________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाट
॥५०
॥
वलेशमपि आत्मना समं तुल्यं. एतावता सर्वानपि तृणसमान गणयतीत्यर्थः ॥ १॥
॥मूलम् ॥-सबंदगमणनठाण-सयणो भुंज गिहीणं च ॥ पासबाश्गणा । हवंति एमाश्या एए ॥ ७ ॥ व्याख्या- सबंद इति ' स्वेचया गमनोहानशयनः, अस्य विशेषणस्य पुनरुपादानं गुर्वाज्ञां विना गुणप्राप्तिन नवतीतिख्यापनार्थ, च पुनः ' भुजत्ति' नोज नं करोति गृहस्थानां मध्ये. पावस्थादीनां स्थानकानि, एते पूर्वोक्तानि पार्श्वस्थादीनां लकपानि नवंतीत्यर्थः ॥२॥ तर्हि साधवो न संतीत्याशंकायामाह
॥ मूलम् ॥ जो हुजन असमझो । रोगणवपिलिन रियदेहो ॥ सवमपि जहा नशियं । कयाई न तरिऊ कानं जे ॥ ३ ॥ व्याख्या- जो हुऊ इति ' यः साधुः स्वनावेनाऽसमर्थो नवेत हीनबलो नवत, वायवा रोगेण श्वासज्वरादिना पीमितः सन परान्नतः सन् जीर्ण देहो नवेत्, सर्वमपि यथा नणितं यादृशं जिनेनोक्तं तादृशमित्यर्थः, कदाचित् 'न तरिऊत्ति' न शक्रोति 'काति' कर्त, जे इत्यलंकारे ॥ ३ ॥
॥ मूलम् ॥–सोविय नियपरिक्कम-ववसाय विश्वलं अगूरंतो ।। मुनूण कूडचरियं ।
॥७॥
For Private And Personal