________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
मालाटी,
॥
जई जयंतो अवस्स जई ॥ ४ ॥ व्याख्या-' सोवि य इति ' सोऽपि च निकरोगाद्या- पदि पतितोऽपि सन् निजकं पराक्रमं स्वकीय संहननबलं, व्यवसायः शरीरोद्यमः, धृतिः सं. तोषो, बलं मनोवलं, एतेषां इंछस्तानि 'अगूहंतोत्ति' अगोपयन् 'मुनूग इति' मुक्त्वा 'कूटचरियं' कूटाचरणं कपटं त्यक्त्वेत्यर्थः, यतिः साधुर्यतनं चारित्रविषये नद्यम कुर्वन्नव- इयं यतिः कथ्यते ॥ ४ ॥ अथ मायाविनः स्वरूपमाह
॥ मूलम् ।।-अलसो सठोवलितो । आलंबणतप्परो अईपमाई ॥ एवंग्निवि मनः । अप्पाणं सुष्ठिनमित्ति ॥ ५ ॥ व्याख्या-'अलसो इति' धर्मकर्त्तव्य विषये आलस्यवान्, शगे मायावी, अवलिप्तोऽहंकारी, 'आलंबणतप्परो इति' केनचिन्मिषेण प्रमादसेवने तत्परः, अत्यथै प्रमादी निशविकथादिप्रमादवान्, एवंस्थित एतादृशः सन्नपीत्यर्थः, मन्यते स्वकीयमात्मानमहं सुस्थितोऽस्मि नव्योऽस्मीति बुद्ध्या ॥ ५ ॥ अथ मायाविनां शोचनं न वति, तऽपरि कपटपतापसदृष्टांतमाह
॥ मूलम् ॥-जोविय पाडेकणं । मायामोसेहिं खाइ मुजणं ॥ तिग्गाममनवासी ।
॥
॥
2339
For Private And Personal