________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
मालाटो,
॥६॥
एतेषां पदानां यो विधिस्तं, 'परिठवणंत्ति' अशुनक्तादीनां परिष्ठापनं त्यजनं, एतत्सर्वं जा- नत्रपि निईमतया नाश्यिते, अथवा नैव जानाति. अजाशब्देन साध्वी, तस्याः ‘वट्टावणं . ति' लोकन्नापया 'वर्तावतुं' तदपि न जानाति. 'चेव इति निश्चयेन || 0 |
॥ मूलम् ।।-सबंदगमणनठाण-सोअणो अप्पणेण चरणेण || समणगुणमुक्कजोगी। बहुजीवखयंकरो नम ॥ ७० ॥ व्याख्या-'सबंद इति ' स्वेच्छया गमनमुबानमुनिवनं 'सोअणोति' शयनं यस्यैतादृशः, 'अप्परोणत्ति' आत्मना कल्पितेनाचरणेनाचारेण गछ. ति, श्रमणगुणा ज्ञानादयस्तेषां मुक्तो योगो व्यापारो येन सः, बहुजीवानां बहुप्राणिनां क. यंकरो विनाशकर एतादृशो ब्रमति. ॥ ७॥
॥ मूलम् ॥-बछिच्च वायुपुनो। परिनमा जिणमयं अयाणंतो ॥श्रो निविनायो । न य पिवश किंचि अप्पसमं ॥ १ ॥ व्याख्या-'बछित्ति' बस्तिरिव वायुपूर्णः, यथा वा- युपूर्णो वस्तितिरुत्फुल्लो दृश्यते, तथा गर्वेण नृतः सन् परिजमणं करोति, जिनानां मतं रागादिरोगौषधमजानन् सन् स्तब्धोऽनम्रः सन् निर्विज्ञानो ज्ञानरहितो न च प्रेक्षते किंचिल्ल
A
॥५६॥
For Private And Personal