________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
उपदेश-
॥५०॥
पककंबलप्रमुखाणि, तेषां जातः समुदायस्तं. गुरुन्जिाषितः सन् ‘किनिय तुमंति '
किंमालाटी. - त्वमिति तुंकारेण नायते, न तु नगवन् इति बहुमानपूर्वकं. अविनीतः सन् गर्वितः सन् लु ब्ध इति विषयादिषु लंपटः सन् एवं नापते इत्यर्थः ।। ७७ ॥
॥ मूलम् ॥-गुरुपञ्चरकाणगिलाण-सेहवालानलस्स गवस्त ॥ न करे न य पुबइ । निम्मो लिंगमुवजीवी ॥ ७० ॥ व्याख्या-'गुरु इति' गुरुप्रत्याख्याना अनशनादितपः कारकाः, ग्लाना रोगिणः, ' सेहति ' नवदीक्षिताः ‘बालात्ति' लघुक्षुल्लकाः, एतैराकुलस्य नृतस्य गठस्य समुदायस्य न करोत्युपेक्षते वैयावृत्यादि स्वयं, नैव पृवति परं झातारमहं किं करोमीति. निकम्मो इति' धर्मरहितः सन् लिंगस्य वेषमात्रस्योपजीवी नपजीवकः, लिंगेनाजीविकाकारीत्यर्थः ॥ ७ ॥
॥ मूलम् ॥-पहगमणवसहिआहार-सयणथंडिल्लविहिपरिठवणं ॥ प्रायर नेव जा- ॥ ५॥
। अज्जावट्टावणं चेव ॥ उए || व्याख्या-' पहगमण इति' पथि मार्गे गमनं, 'वसहित्ति' नपाश्रयः स्थित्यौ, आहारशब्देनाहारग्रहणं, शयनं, श्रमिलशब्देन स्थंडिलशोधनं,
For Private And Personal