________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
॥७
॥
RE
रमपदप्राप्तिपरमकारणं कपकश्रेणिशरणमाश्रित्य घातिकर्मक्षयं विधाय तत्कालमेवोज्ज्वलं मालाटी, केवलज्ञानमाप. अतस्तत्प्रनावात्सुरा एकीनूय गीतगानाद्युत्सवं कुर्वतीति प्रभुमुखात् श्रुत्वा श्रेणिकः सविस्मयं मुहुर्मुहुः शिरो धुन्वन् प्रभुं वंदित्वा निस्संदेहो नूत्वा स्वस्थानं जगाम; प्रभुरप्यन्यत्र विजहार. प्रसन्नचंशेऽपि बहुकालं यावत्केवलित्वेन नूमौ विहृत्य शिवपदमलंकृतवानित्युपनयः, अत एवात्मनः सादिकमाचरितं पुण्यपापं फलदायीति दृष्टांतः॥
॥ मूलम् ॥-वेसोवि अप्पमाणो । असंजमपहेसु वट्टमास्स ॥ किं परियत्तियवेसं । विसं न मारे खजंतं ॥ १ ॥ व्याख्या-वेसोवि इति' वेषोऽपि रजोहरणादिरूपोऽपि अप्रमाणः, न केवलं वेषेणात्मशुझिरित्यर्थः, अत्र दृष्टांतमाह-परिवनितवेषं गृहीतवेषांतरं, एके वेषं मुक्त्वाऽन्यो वेषो येन गृहीत एतादृशं पुरुषं विषं कालकूटादि किं न मारयति ? अपितु मारयत्येव, कथंनूतं विषं ? खाद्यतं लक्ष्यमाणं, तथा संक्लिष्टचित्तं विषं असंयमप्रवृत्तं ॥ ४ ॥ नरं मारयति ॥१॥ तर्हि कोऽप्येवं कथयति यत्केवलं नावशुझिवि विधेया, किं वेषेणेत्याह
॥ मूलम् ॥-धम्मं रस्कर वेसो । संकर वेसण दिरिकनमि अहं । उमग्गेण पतं ।
For Private And Personal