________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश
मालाटी,
॥ ५॥
रकर राया जणवनच ॥ २२ ॥ व्याख्या-'धम्म इति 'वेषोऽपि धर्म हेतुत्वान्मुख्यः, धर्म चारित्ररूपं रक्षति वेषः, अथ च वेषेण कृत्वा शंकते, पापमाचरितुं लज्जां प्राप्नोतीत्यर्थः, अहं मुनिवेषधारी दीक्षितोऽस्मि, दीक्षां प्रपन्नोऽस्मि. अतो ममैतत्कत न घटते; इत्युन्मार्गेणोत्पथेन पतंतमेतादृशं नरं वेषो वारयति रक्षतीत्यर्थः, तत्र दृष्टांतमाह-राजा श्व यथा राजा जनपदं जनपदस्थितं पुरुषजातमुन्मार्गेण पततं रक्षति, प्रवृत्तोऽपि राजन्नयानिवर्तते. ॥३॥
॥ मूलम् ॥-अप्पा जाण अप्पा । जहठिन अप्पसस्किन धम्मो ॥ अप्पा करे तं तह । जह अप्पसुहावहं हो ॥ २३ ॥' अप्पा इति ' अयमात्मा शुलपरिणामो वाऽशुनपरिणामो वा? एतदात्मा जानाति, न तु परः, परचेतोवृत्तीनां दुर्लक्ष्यत्वात्. ' जहहिन'. ति' यथाऽवस्थितः शुनोऽशुनो वा आत्मा, आत्मा साही यस्मिन्नसावात्मसाक्षिक एतादृशो धर्मः प्रमाणः, आत्मा तत्तथा तक्रियानुष्ठानादिकं तथा तेन प्रकारेण करोतु ' जहा - ति' यथाऽात्मनः सुखावहं सुखकारकं नवति, यदात्मनः परनवे सुखकार तदेवानुष्ठानं विधेहीत्यर्थः ॥ २३ ॥
॥ ५ ॥
For Private And Personal