________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटो.
उपदेशागतोऽस्मि. पौत्रं पुत्रवधूं च दृष्ट्वाऽतीवहृष्टौ पितरौ, पश्चाजनकेनापि स्वपौत्रस्योचितं नाम
दत्तं, परमर्णिकापुत्र इति लोकमध्ये प्रति इं जातं. क्रमेणाऽर्णिकापुत्रो यौवनं प्राप्तः, परं स विषयविरक्तमना वैराग्यतश्चारित्रं जग्राह. गृहीतागमरहस्यो बढून प्रतिबोधयन आचार्यपदमवाप्य समुदायपरिवृतो विहारं कुर्वन पुष्पन्ननगरे समागतः, पश्चात्तत्र यजातं तत्पुष्पचूलाकथानकादवसेयं ॥ इत्यर्णिकापुवाचार्यसंबंधश्चतुःपंचाशत्तमः ॥ ५ ॥
॥मूलम् ॥-सुहिन न चय नोए । चयइ जहा उरिकनत्ति अलियमिणं ॥ चिक्ककम्मोलित्तो । न श्मो न इमो परिचय ॥७२॥ व्याख्या-'सुहिन इति 'सुखी सुखन्नोक्ता पुमान् न त्यजति, कान ? नोगान् विषयान, त्यजति यथा पुखित इति लोकैर्यमुच्यते, इदं लोकवाक्यमलीकं मिथ्यैव. यथा दुःख्येव त्यजतीति वाक्यं न नियतं. कथं ? चिक्कणकर्मणा निकाचितकर्मणाऽवलिप्तः सन् 'न इमोति' नायं दु:खी त्यजति 'न इमो- ति' नायं सुख्यपि त्यजति. अतः कर्मलघुतयैव नोगांस्त्यक्तुं समर्थो नान्यथेत्यर्थः ॥ ७॥
॥ मूलम् ।।-जहचय चकवट्टी। पविञ्चरं तत्तियं मुहत्तेण ॥ न चया तहा अहन्नो।
॥३६७॥
For Private And Personal