SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥३६॥ बुद्धी खप्परं दमन ॥ ३ ॥ व्याख्या-'जह इति' यथा त्यजति चक्रवत्ती, चक्रेण वर्त- मालाटी ते इत्येवं शीलश्चक्रवर्ती षट्खंमाधिपतिरित्यर्थः, कां त्यजति ? प्रविस्तरां विस्तारवती समग्रार मुहूर्तेन कणमात्रेण येन प्रकारेण चक्रवर्ती राज्यलक्ष्मी त्यजति, तथा तेन प्रकारेण अधन्योऽकृतपुण्यो अर्बुधिारक एतादृशो इमको निक्षुः खप्परमपि न त्यजति, निबिडकर्मावलिप्तत्वादित्यर्थः ॥ ३ ॥ ॥मूलम् ॥ देहो पिवीलीआदि । चिलाइपुत्तस्स चालणिव कन ॥ तणुवि मणप्पनसो । न चालिन तेण ताणुवरि ॥ ४ ॥ व्याख्या-'देहो ति ' देहः शरीरं पिपीलिकानिः कीटिकान्निश्चिलातिपुत्रनाम्रो महामुनेश्चालनीव कृतः, सविः कृत इत्यर्थः, परं तनुरपि स्वल्पोऽपि मनःप्रदोषो मनोषो न चालितो नोत्पादितस्तेन चिलातिपुत्रेण 'ताणुवरिश इति ' तासां पिपीलिकानामुपरि ॥ ४ ॥ ॥३६॥ ॥मूलम् ॥-पाणञ्चएवि पावं । पिवीलिआएवि जे न वंति ॥ ते कह जई अपावा । पावा करंति अन्नस्स ॥ ७५ ॥ व्याख्या-पाणचए इति ' प्राणत्यागेऽपि प्राणनाशेऽपि For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy