________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
॥३६॥
बुद्धी खप्परं दमन ॥ ३ ॥ व्याख्या-'जह इति' यथा त्यजति चक्रवत्ती, चक्रेण वर्त- मालाटी ते इत्येवं शीलश्चक्रवर्ती षट्खंमाधिपतिरित्यर्थः, कां त्यजति ? प्रविस्तरां विस्तारवती समग्रार मुहूर्तेन कणमात्रेण येन प्रकारेण चक्रवर्ती राज्यलक्ष्मी त्यजति, तथा तेन प्रकारेण अधन्योऽकृतपुण्यो अर्बुधिारक एतादृशो इमको निक्षुः खप्परमपि न त्यजति, निबिडकर्मावलिप्तत्वादित्यर्थः ॥ ३ ॥
॥मूलम् ॥ देहो पिवीलीआदि । चिलाइपुत्तस्स चालणिव कन ॥ तणुवि मणप्पनसो । न चालिन तेण ताणुवरि ॥ ४ ॥ व्याख्या-'देहो ति ' देहः शरीरं पिपीलिकानिः कीटिकान्निश्चिलातिपुत्रनाम्रो महामुनेश्चालनीव कृतः, सविः कृत इत्यर्थः, परं तनुरपि स्वल्पोऽपि मनःप्रदोषो मनोषो न चालितो नोत्पादितस्तेन चिलातिपुत्रेण 'ताणुवरिश इति ' तासां पिपीलिकानामुपरि ॥ ४ ॥
॥३६॥ ॥मूलम् ॥-पाणञ्चएवि पावं । पिवीलिआएवि जे न वंति ॥ ते कह जई अपावा । पावा करंति अन्नस्स ॥ ७५ ॥ व्याख्या-पाणचए इति ' प्राणत्यागेऽपि प्राणनाशेऽपि
For Private And Personal