________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
मालाटी,
उपदेश- पापं पापकर्म - पिविलियाएवि इति ' पिपालिकायाः कीटिकाया अप्युपरि ये न वांति, ते
Joयतयः साधवः ‘कह इति' कथं अपापाः पापकर्मरहिताः पापानि कुर्वति अन्यस्योपरि ? ॥३६ ॥ साधवोऽन्येषां सर्वथा प्रतिकूलं न कुर्वतीत्यर्थः ॥ ५ ॥
॥ मूलम् ||-जिणपहअपंडियाणं । पाणहराणंपि पहरमाणाणं ॥ न करंति अ पावाइं। पावस्त फलं विश्राणता ॥ ७६ ॥ व्याख्या- जिणपह इति ' जिनमार्गस्याऽपंडिता अज्ञा एतादृशा अधमलोकास्तेषामझातजिनधर्माणामित्यर्थः, प्राणहराः प्राणघातकाः, एता.
दृशानामपि, प्रहरमाणानां खजादिना प्रहारं ददतामपि, एतादृशानामप्युपरि न कुर्वैति पा- पानि तेषां मारणचिंतनरूपाणि, कीदृशाः संतस्तेषामुपरि ज्ञहं न कुर्वति? पापस्य फलं नरकादिरूपं विजानंतो जानंतः ॥ ७६ ।।
॥ मूलम् ।।-वहवंधणमारण-अप्रकाणदाणपरधणविलोवईणं ॥ सवजहन्नो नदन । * दसगुणिन इक्कसि कयाणं ॥ ७ ॥ व्याख्या- वह इति ' वधो यष्ट्यादिना कुट्टनं, बंधनं
रज्ज्वादिना, मारणं प्राणतो व्यपरोपणं, अन्याख्यानमसदोषारोपणं, परधनानां विलोपनं चौ
॥३६॥
For Private And Personal