________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
नपदेश- ये, आदिशब्दान्ममन्नाषणादिकं ज्ञेयं, एतेषां पापकर्मणामेतेषां सर्वेषामपि जघन्यः स्तोक
Y नदयो विपाकः कियान् नवति ? दशगुणितो नवति. कीदृशानामेतेषां पापकर्मणां ? एकशः ॥३०॥ कृतानामेकवारं विहितानां, एकवारं मारितो जीवो दशवारं मारकं हंतीति नावः, इदं सा
मान्यतः फलमुक्तं. ॥ ७ ॥
॥ मूलम् ॥–तिबयरे न पनसे । सयगुणिणो सयसहस्सकोमिगुणो ॥ कोमाकोमीगुजो वा । हुज विवागो बहुअरो वा ॥ ७ ॥ व्याख्या-'तिवयरे इति' तीव्रतरे तु प्रदोषे सति अतिक्रोधेन वधादिकं कुर्वत इत्यर्थः, शतगुणितो विपाक नदयमायाति. ततोऽपि तीव्रतरे थे शतसहस्रगुणितो लक्षगुणितो विपाक नदयमायाति, कोटिगुणोऽपि विपाकस्तस्य नवति, कोटाकोटिगुणो वा विपाकस्तीव्रतमक्रोधेन वधादि कुर्वत इत्यर्थः, 'हुज इति ' न.
वेत, ततोऽपि बहुतरो विपाकः, यादृशेन कषायेण बस्तादृशो विपाकः ॥ ७ ॥ म ॥ मूलम् ॥–के श्च कति प्रालंबणं । इमं तिहुअणस्स अछेरं ॥ जद निमारकवि
अंगी । मरुदेवी नगवई सिक्षा ॥ ७ए । व्याख्या-'केश्व इति ' केचित्पुरुषा अत्रा] व
॥३०॥
For Private And Personal