________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश- धादिविपाकरूपेऽर्थे इममालंबनमवष्टंनं गृह्णति; कीदृशमालंबनं ? त्रिभुवनस्य त्रिभुवनवासि- मालाटो.
नो जनस्य — अछेरं ' आश्चर्यनूतं. तत्किमालंबनं ? 'जह इति' यथा नियमैस्तपःसंयमादि॥३१॥ - निरपितमंगं यस्याः सा पूर्वमप्राप्तधर्मापीत्यर्थः, एतादृशी मरुदेवी पत्नजननी नगवती
सिक्षा मोदं गता; तथा वयमपि वधादिविपाकवेदन विनैव तपःसंयमाद्यनुष्ठानं विना मोदी कल गमिष्याम इत्यालंबनं गृहंति, परं तन्न ग्राह्यमिति नावः ॥ ५ ॥ अत्र कथानकं
___ यदा श्रीकृषन्नदेवेन चारित्रं गृहीतं तदा नरतो राज्याधिकारी जातः, प्रतिदिनं मरुदेवा स्वामिनी नरतमुपालंनतेस्म, हे वत्स त्वं राज्यसुखमोहितो मदीयपुत्रस्य शुक्ष्मिपि न गृहासि, अहं लोकमुखादेवं शृणोमि, मम पन्नो वर्षमेकं जातं अन्नं जलं विना बुभुक्षितस्तृ. पितो वस्त्रमंतरा एकाकी वने विचरन्नस्ति. तापादिकं सहते, दुःखमनुलवति एकवारं तं म. दीयं पुत्रमत्रानय ? तस्य नोजनमर्पयामि, पुत्रमुखं च विलोकयामि; तदा नरतेनोक्तं मा- ॥३१॥ तर्मा कुरु शोकं ? वयं शतसंख्या अपि तवैव पुत्राः स्मः, मरुदेव्योक्तं तत्सत्यं परमाम्रफलानिलाषिणः किमाचाम्लिकाफलेन ? तमृपन्नं विना सर्वोऽप्ययं संसारो मम तु शून्य एव.
For Private And Personal