________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
।। ५२१ ।।
www.kobatirth.org
याई । काकरावि जो न याइ ॥ १२ ॥ व्याख्या -' अबहुसुनति श्रबहुश्रुतोऽल्पश्रुतशास्त्र एतादृशः सन् यस्तपस्वी गाढतपःकारी जवति, यश्व पंथानं मोहमार्गमज्ञात्वा 'विहरिकामोति' विहारं कर्त्तुं वांबति, अपराधानामतीचाराणां पदानि स्थानानि तेषां शतानि कृत्वापि कुर्वन्नपीत्यर्थः, यो न जानात्यंख्पश्रुतत्वादित्यर्थः ॥ १२ ॥
|| मूलम् ॥ -- देसियराइयसोहिं । वयाइयारे य जो न जाणेइ ॥ श्रविसुदस्स न व | गुणसेढी तत्तिया गइ || १३ || व्याख्या -' देसिय इति ' दैवसिका दिवससंबंधिनः, 'राइयत्ति ' रात्रिसंबंधिनो येऽतीचारास्तेषां शुद्धिं न जानाति, व्रतानि मूलगुणोत्तरगुणास्तेषामतीचारान्न जानाति, अल्पश्रुत्वान्न विशुद्ध जवति अतोऽविशुदस्य पापशुद्धिरहितस्य न वृद्धिं प्राप्नोति गुणा ज्ञानादयस्तेषां श्रेणिः परंपरा वृद्धिं न प्राप्नोति ' तत्नियात्ति ' यावती व र्त्तते, तावत्येव तिष्ठति, नाधिका जवतीत्यर्थः ॥ १३ ॥
Acharya Shri Kallashsagarsuri Gyanmandir
,
For Private And Personal
॥ मूलम् ||पागमो किलिस्सा | जइवि करे अदुक्करं तु तवं ॥ सुंदरबुद्दी कथं । बहुपि न सुंदर होइ || १४ || व्याख्या - अप्पागमो इति ' अल्पागमो ऽल्प सिद्धां
१६
मालाटी.
॥ २१ ॥