________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश
मालाटो.
॥॥
शातना नवति, महती जिनाज्ञाविराधना नवति ॥ ए॥
॥ मूलम् ॥-पासायणमिचत्तं । पासायणवऊणा य सम्मत्तं ॥ आसायणानिमित्तं । कुवई दीहं च संसारं ॥ १० ॥ व्याख्या-'आसायण इति' आसायणशब्देन जिनाज्ञानं गो मिथ्यात्वमुच्यते, आशातनावर्जनं च सम्यक्त्वं कथितं, आशातनानिमित्तमाझानंगकारनेत्यर्थ, 'कुवति' करोति दीर्घ बहुलं संसारं चतुर्गतिभ्रमणरूपं ॥ १० ॥
॥ मूलम् ॥–एए दोसा जम्हा-गीयजयंतस्सगीयनिस्साए ॥ वट्टावयगनस्स य । जो | अ गणं देयगीयस्त ॥ ११ ॥ व्याख्या-'एए इति' एते कथिता दोषा नवंति यस्मात्, कस्यैते दोषा नवंति ? अगीतार्थस्य, कीदृशस्य ? ' जयंतस्सत्ति ' तपःसंयमविषये यत्नं कुर्वातस्यापि, अगीतार्थनिश्रयाऽगीतार्थवचनेन तपः कुर्वाणस्याऽन्यस्याऽप्येते दोषाः, च पुनर्गठप्रवर्तकस्याप्यगीतार्थस्य एते दोषा नवंति, यश्च पुनरगीतार्थस्य मूर्खस्य गणं ददाति आचा- र्यपदं ददाति, तस्याप्यते दोषाः ॥ ११ ॥
॥ मूलम् ॥-अबहुसुन तवस्ती । विहरिनंकामो अजाणिकण पहं ॥ अवराहपयस.
॥५०॥
For Private And Personal