SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥५१॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir श्चितं, जिनवचनानि जिननापितानि तान्येव प्रदीपो देदीप्यमानो दीपस्तद्रूपं चक्षुर्नेत्रं तेन परिहीनो रहितोंध इति यावत् ' दवाईति ' व्यादिस्वरूपमजानन् ' चेवेति ' निश्चयेन न. त्सर्गमार्गमपवादमार्ग चाऽजानन स्वयमंधः कथमन्येषां मार्ग दर्शयेदित्यर्थः ॥ ७ ॥ ॥ मूलम् ॥ कद सो जयन अगीन । कह वा कुन प्रगीयनिस्साए ॥ कद वा करेन गवं । सबालवद्वानलं सोन ॥ ८ ॥ व्याख्या -' कह इति कथमेतादृशः सोऽगीतार्थो ' जयतित्ति ' यतनां कुर्यात् ? कथं वा कर्त्तुं शक्यते, अगीतार्थनिश्रयाऽन्येनापि तपःसंयमविषये यतना ? कथं वा कर्त्तुं शक्रोति ' गवं इति ' गवप्रवर्त्तनं ? कीदृशं गवं ? बालाश्च वृक्ष - श्च बालवृद्धास्तैराकुलं सहितं ' सोनत्ति ' सोऽगीतार्थः ॥ ८ ॥ ॥ मूलम् ॥ - सुत्तेय इमं जलियं । अप्पचित्ते य देश पतिं । पचि अश्मत्तं । श्रासा या तस्स मदइ न || ए ॥ व्याख्या -' सुते य इति ' सूत्रे सिद्धांते इदमेततं कथितं वर्त्तते परस्य प्रायश्चित्ताऽनावे प्रायश्चित्तदानं तपोदानं पापाजावे तपो ददातीत्यर्थः, प्रायश्वित्ते सामान्ये पापेऽतिमात्रमधिकं तपो ददात्यगीतार्थः, तदा तस्याऽगीतार्थस्य महती ग्रा For Private And Personal मालाटी. ॥ ५१॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy