________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥५१॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
श्चितं, जिनवचनानि जिननापितानि तान्येव प्रदीपो देदीप्यमानो दीपस्तद्रूपं चक्षुर्नेत्रं तेन परिहीनो रहितोंध इति यावत् ' दवाईति ' व्यादिस्वरूपमजानन् ' चेवेति ' निश्चयेन न. त्सर्गमार्गमपवादमार्ग चाऽजानन स्वयमंधः कथमन्येषां मार्ग दर्शयेदित्यर्थः ॥ ७ ॥
॥ मूलम् ॥ कद सो जयन अगीन । कह वा कुन प्रगीयनिस्साए ॥ कद वा करेन गवं । सबालवद्वानलं सोन ॥ ८ ॥ व्याख्या -' कह इति कथमेतादृशः सोऽगीतार्थो ' जयतित्ति ' यतनां कुर्यात् ? कथं वा कर्त्तुं शक्यते, अगीतार्थनिश्रयाऽन्येनापि तपःसंयमविषये यतना ? कथं वा कर्त्तुं शक्रोति ' गवं इति ' गवप्रवर्त्तनं ? कीदृशं गवं ? बालाश्च वृक्ष - श्च बालवृद्धास्तैराकुलं सहितं ' सोनत्ति ' सोऽगीतार्थः ॥ ८ ॥
॥ मूलम् ॥ - सुत्तेय इमं जलियं । अप्पचित्ते य देश पतिं । पचि अश्मत्तं । श्रासा या तस्स मदइ न || ए ॥ व्याख्या -' सुते य इति ' सूत्रे सिद्धांते इदमेततं कथितं वर्त्तते परस्य प्रायश्चित्ताऽनावे प्रायश्चित्तदानं तपोदानं पापाजावे तपो ददातीत्यर्थः, प्रायश्वित्ते सामान्ये पापेऽतिमात्रमधिकं तपो ददात्यगीतार्थः, तदा तस्याऽगीतार्थस्य महती ग्रा
For Private And Personal
मालाटी.
॥ ५१॥