________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
11 42011
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नीमे । मग्गपणस्स सस्स ॥ ५ ॥ व्याख्या –'जह नामेति यथेतिदृष्टांतोपन्यासे, नामेति प्रसिद, कश्चित्पुरुषो भवति कीदृशो जवति ? ' नया विहुलोत्ति ' नेत्राभ्यां विहीनोंध इत्यर्थः, पुनः कीदृशः ? न देशे मार्गज्ञाने कुशलोऽदेशकुशलो मार्गाननिश इत्यर्थः, एतादृशः कश्विदधपुरुषो जीमायां जयंकरायां कांताराटव्यां विषमाटव्यां, प्राकृतत्वात्परनिपामार्गप्रष्टस्य मार्गभ्रष्टस्य सार्थस्य लोकसमुदायस्य ॥ ५ ॥
तः,
|| मूलम् ॥ - इश्य देखियत्तं । किं सोन समन देखियत्तस्स ॥ दुग्गाई या तो । नवो कह देते || ६ || व्याख्या -' इवश्य इति ' तस्य सार्थस्यांधो मार्गदर्शकत्वमिठति, यदहमेतेषां मार्ग दर्शयामीति वांबति, परं सोंधः पुरुषो मार्गदर्शकत्वस्य किं समर्थः ? अपि तु न समर्थः, ' डुग्गाईति ' विषमप्रदेशान जानन् नयनाभ्यां विदीनोंधः पुरुषः कथं मार्ग दर्शयेदपितु न दर्शयेदित्यर्थः || ६ ||
॥ मूलम् ॥ - एवमगीयो विहु । जिलवयापईवचख्खुपरिदीलो || दवाई प्रयाणंतो नसग्गववाइयं चेत्र || ७ || व्याख्या -' एवमिति एवं अनेन दृष्टांतेनाऽगीतार्थोऽपि हु नि.
For Private And Personal
मालाटा.
11426 11