________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी.
उपदेश- वत्थु-मवत्थु च नवि जाण ॥ ३॥ व्याख्या-नावे इति ' नावारे अयं हृष्टो नीरोगी
K वर्ततेऽतोऽस्येदं देयं, अयं च ग्लानो वर्ततेऽतोऽस्येदमेव देयमेतन्न जानात्यगीतार्थः, 'गाढ ॥५१॥ इति ' महति कार्ये एतत्करणीयं, अगाढे स्वानाविके च कार्ये एताधय कल्प्यं योग्यं, च
पुनः ' सहुनि ' समर्थशरीरं 'असहु इति ' असमर्थशरीरं पुरुषं न जानाति. वस्तुशब्देनाचार्यादीनां स्वरूपं, अवस्तुशब्देन च सामान्ययतिस्वरूपं स न जानाति. ॥ ३ ॥
॥ मूलम् ।।—पडिसेवणा चना । आनट्टिप्पमायदप्पकप्पेसु ।। नवि जाण अगीन। पबित्तं चेव ज तच ॥४॥ व्याख्या-'पडिसेवणा इति' प्रतिसेवना निषिध्वस्तूनामाचरणं, चतुर्धा इति चतुर्तिः प्रकारैनवति, 'आनट्टित्ति' एकं पापं ज्ञात्वा करोति ? एकं पा. पं प्रमादेन निशदिना करोति २ एकं पापं धावनवल्गनादिना करोति ३ 'कप्पेसुत्ति' एक पापं कारणेन करोति । एतत्पापप्रकारचतुष्टयं न जानाति. अगीतार्थोऽज्ञातसिहांतरहस्यः,चे. वेति निश्चयेन यत्प्रायश्चित्तं आलोचनादि, तत्र यद्देयं तन्न जानात्यगीतार्षः ॥ ४॥
॥ मूलम् ॥–जद नाम को पुरिसो । नयणविहूणो अदेशकुसलो य ॥ कंतारामवी.
॥१७॥
For Private And Personal