________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
__ उपदेश-
मालाटो.
॥३१॥
नवीनं नवीनं च गृह्णासि. दास्या पादप्रहारेण हतः, तदा पादाहतसर्प व स सक्रोधं समु- बाय वदतिस्म नो उष्टकर्मकारिके ! त्वमद्य मामवगणयसि, परं यदि परंपरागतं नंदराज्यमुबाप्य नवीनमत्र स्थापयामि तदा ममानिधानं सत्यमित्युक्त्वा स नगराहिर्निर्गत्य मनसि चिंतयति, पूर्व साधुनाप्युक्तं वर्तते यदयं बालो बिंबांतरितो राजा नविष्यतीति. अतोऽहं राज्ययोग्य कमपि पुरुषं विलोकयामीति चिंतयित्वा स बहूनि ग्रामनगराएयवलोकयन नंदराज्ञो मयूरपालकग्राममागतः, तत्र परिव्राजकवेषेण निवार्थमटति. तत्र मयूरपालकस्त्रिया गर्नमाहात्म्येन तृतीयमासे चंपानदोहदः समुत्पन्नः, तं केनापि पूरयितुमशक्यं ज्ञात्वा ननुरप्यग्रेऽकथयंती सा उर्बलांगी जज्ञे. नर्ता साग्रहं पृष्टा यथार्थ बन्नाषे. मयूरपालकोऽपि चा. णाक्यं विलोक्य दोहदपूरणोपायं पप्रन, तदा तेनोक्तं यद्येनं गर्नस्थितं पुत्रं ममार्पयत तदैत. दोहदपूरणोपायं करोमि, नो चेद्दोहदपूरणं विना स्त्रियो गर्नस्यापि च विनाशो नविष्यतीति श्रुत्वा तेन पुत्रार्पणं पंचसादिकं प्रतिपन्नं.
पश्चाचाणाक्येनैकं तृणगृहं कारितं, नपरि चैकं लिई रक्षितं; तदुपरि पिधानमादायकः पु.
॥ ३१॥
For Private And Personal