SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir मालाटी, नपदेशा अन्यासां नगिनीनां भ्राता सर्व कार्यादिकं पृवति, परं चाणाक्यपत्न्याः स्वन्नगिन्याः स- - मुखमपि नावलोकयति. ततः खेदमावहती गृहकोणे तिष्टंती सा चिंतयति धिग्मे निर्धना॥३५॥ या जीवितं! यतो बंघुनापि पंक्तिन्नेदो विहितः, ततो विवाहकृत्यानंतरं पश्चादुझिममनाः सा स्वगृहमागता. चाणाक्येन 'पृष्टं किमर्थं दुर्मना विलोक्यसे ? तया सर्वमपि भ्रातृस्वरूपं नि- वेदितं. चाणाक्यो मनसि चिंतयति निर्धनाया मदंगनाया भ्रात्राप्यादरो न दत्तः, ततोऽहं धनमर्जयित्वा स्त्रिया मनोरथं पूरयिष्यामीति संचिंत्य स देशांतरे गतः, परिब्रमन् स पाडली. पुरे नंदराजानं याचयितुमागतः, तत्र राजसत्तायां राज्ञो नशसने निविष्टः, दास्योक्तं नो हिज एनं राजन्नज्ञसनं मुक्त्वा द्वितीयमासनमलंकुरु ? तदा चाणाक्येनोक्तमत्र मदीयं कममलु स्थास्यति, इति कथयित्वा तत्र कमंमलु स्थापितं. तृतीयमासनं दर्शितं, तेनोक्तमत्र म दीयो दंमः स्थास्यतीति कथयित्वा तत्र तेन दंमो निहितः, चतुर्थमासनं दर्शितं, तत्र माला * मुक्ता, पंचममासनं दर्शितं, तत्र यज्ञोपवीतं मुक्तं, एवं तेन पंचाप्यासनान्यवरुज्ञानि. तदाक्रुझ्या दास्या प्रोक्तं कोऽपि महान धृष्टो विलोक्यसे, यत्पूर्वं नशसनं न जहासि, ॥३०॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy