________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मा लाटी.
॥३१
॥
म दत्तं. एतस्मिन्नवसरे तद्गृहे साधवः समागतास्तदा तमनकं साधुचरणयोः पातयित्वा चणिनटेन पृष्टं नगवन् कथयत किं कारणमस्मद्गृहे सदंतोऽयं पुत्रो जातः? किं तस्य माहात्म्यं नविष्यति ? साधुनोक्तं स राजा नविष्यति. तदा मातृपितृन्यां विमृष्टमयं पुत्रश्चिरं राज्यं नुक्त्वा तलिप्तमना नरकं यास्यति, इति ज्ञात्वा तदंता घर्षिताः, पुनरपि पृष्टं, साधुनोक्तं दंतघर्षणादयं राज्ञो मंत्री नविष्यति. कंचिदग्रेसरं विधाय स्वयं राज्यं पालयिष्यति. पश्चाचाणाक्यः कालांतरे सर्वविद्याविशारदो जातः, यौवनं प्राप्तः, उत्तमहिजपुत्रीकरपी. मनं विधाय स सांसारिकसुखान्युपभुक्ते. एकदा चाणाक्यपत्नी ब्रातृविवाहोपरि पितृगृहे गता, तत्रापि सा सामान्यवेषधनरहितत्वादिना तादृशं सन्मानं न लेने. अन्या अपि नगिन्यस्तत्रागतास्तासां बह्वानरणशुनवेषधारित्वादिना भ्रात्रा बहुमानं दत्तं. अहो धनमूलमिदं जगत्. ययुक्तं-जातियतु रसातलं 'गुणगणस्तस्याप्यधो गवतां । शीलं शैलतटात्पतत्वनिज- नः संदह्यतां वह्निना ॥ शौर्य वैरिणि वजमाशु निपतत्वर्थोऽस्तु नः केवलं । येनैकेन विना गु. णास्तृणलवप्रायाः समस्ता इमे ॥ १ ॥
॥ ३१॥
For Private And Personal