________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी,
॥३१॥
हल्लो' विहल्लश्च गृहीतसारौ । मातामहस्यांतिकमीयतुस्तौ ॥ १७ ॥ बलोइतः को- किराड् बहूनि । चकार युक्षनि धृतोनिमानः॥ क्रमेण षष्टी पृथिवीं जगाम । पापोर्जितारंनरतः परायुः ॥ १७ ॥ एवं पुत्रस्नेहोऽपि कृत्रिम एवावसेयः ॥ इति चतुश्चत्वारिंशत्तमः संबंघः॥४४॥
॥ मूलम् ॥-लुभ सकजतुरिया । सुहिणोवि विसंवयंति कयकज्जा । जह चंदगुत्तगुरुणा । पवयन घाश्त राया ॥ ५० ॥ व्याख्या—'लुः इति' लुब्धा लोलुपाः स्वकार्ये स्वकीये कृत्ये त्वरिताः सत्वराः 'सुहिणोवि इति' स्वजनमित्राण्यपि विसंवदंति विपरीता वदंति, कृतकार्या विनिर्मितस्वकीयकृत्याः, यथेति दृष्टांतोपन्यासे, चंगुप्तराझो गुरुणा पूज्येन'चाणाक्यनाम्ना मंत्रिणेत्यर्थः, पर्वतकनामा' घातितो मारितो राजा. यथा चाणाक्येन स्वमित्रं पर्वतनामा राज्यलुब्धेन मारित इति संक्षेपतो दृष्टांतः ॥ ५० ॥ अत्र कथानकं
चणकनाम्नि ग्रामे चणीनामा ब्राह्मणो वसति, तद् गृहे चणेश्वरीत्यन्निधाना नामिनी, चावपि जैनो, जिनन्नक्तिरक्तौ, एकदा तयोरेकः सदंतः पुत्रो जातः, तस्य चाणाक्य इति ना
॥३१॥
For Private And Personal