________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश- सः॥ भुक्ते हितीयावथ तस्य बंधू । हल्लो विहल्लश्च सुरोपमानौ ॥ १० ॥
मालाटो. दिव्यानि सत्कुंडलदारहस्ति-वस्तूनि नूपोऽर्पयतिस्म तान्यां ॥ समत्सरः कोणिकराड्। ॥३१॥ गृहीत्वा । तं पंजरे काष्टमये न्यधत्त ।॥ ११॥ करोति पीमां किल सोऽवनीपो । नामीप्रहारै
र्जनकस्य नित्यं ॥ तदा' सुतं कोणिकराजपत्नी पद्मावती वै सुषुवे मनोझं ॥ १२ ॥ हिवा. नर्षिकं कोणिकन्नूमिपालः । संस्थापयित्वा तनयं निजांके ॥ भुंजन्वरानं शिशुमूत्रमिदं । म
नाग जुगुप्सां न चकार मोहात् ॥ १३ ॥ निवेदितं तनिजमातुरंतिके । सुतप्रियत्वं मम कीदृशं वद ॥ श्रुत्वाऽन्यधात्क्रूरमते किमंत्र । स्नेहः पितुस्ते सुतरामन्नूत्पुरा ॥ १४ ॥ नदंतमाकर्ण्य निजं 'जनन्या । मुखेन निंदन्निजकर्म निंद्यं ॥ कुगरमादाय ययौ च शीघ्रं । पंजर नंक्तुमनाः प्रगे सः ॥ १५ ॥ आयांतमेवं प्रविलोक्य नीतः। श्रीश्रेणिकस्तालपुटप्रयोगात्'
॥ आयुः प्रपूर्यावनिमाप पूर्वी । सम्यक्त्वलान्नात्प्रथमं निबज्ञां ॥ १६ ॥ दृष्ट्वा गतासु जनकं ॥१७॥ * नरेशो। रुदन् पितुः प्रेतविधिं चकार ॥ सामंतमुख्यैर्बहुन्निः प्रयोगैः। श्रीकोणिकोऽका
रिच वीतशोकः ॥१७॥ निजप्रियाप्रेरितमानसोऽय । दिव्यत्रयं याचितवान्नरेशः ॥
For Private And Personal