________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश
मालाटी.
॥३१॥
। राजाधिराजो जिनन्नक्तिरक्तः ॥ १॥ सबीललावण्यत्नरा वरेण्य-रूपतानटपरतिस्मयाशा ॥श्रीचेल्लगाह्वा वरपट्टराझी । बनूव तस्याऽमलगौरवर्णा ॥२॥ श्रीश्रेणिके पूर्वनिबवैरो। जीवः कृतानपतपाः किलैकः ॥ गर्ने वतारं खलु चिल्लणाया । दधौ यथा शुक्तिपुटे च मुक्ता ॥ ३ ॥ गर्नानुनावादथ चिल्लगाया । मासे तृतीयेऽशुनदोहदोऽनूत् ॥ प्राणेशहन्मांसवसादनस्य । जाता ततः कोणतरा नितांतं ॥ ४॥ पृष्टा नृपेशाग्रहपूर्वकं सा-डाचख्यौ स्वकीयं कुविकल्पजातं ॥ श्रुत्वा स्थिरत्वं नज पद्मनेत्रे । नूपोऽवदत्तामिति कामरागात् ॥५॥ गत्वाऽनयायाऽवददादरेण । प्रपंचतः पूरितवानिमं सः । बध्ध्वान्यमांसं हृदयोपरिष्टा-कृपागपुच्या परिकर्त्तनेन ॥ ६ ॥ क्रमेण पुत्रं सुषुवे कृशांगी । मुमोच जीवंतशोककके ॥ दासीमुखात्स्नेहवशेन लात्वा । समर्पयामास नृपः प्रियायै ॥ ७ ॥ अशोकचंशेऽयमिति प्रमोदा-सुतानिधानं प्रथमं दधौ सः॥ दष्टांगुलीकश्वरणायुधेन । तदलकस्तेन च कोणिकोऽनूत् ॥॥ तदंगुलीवेदनया स्तनधयो । रुरोद तीव्र किल मुक्तकंठं ॥ मुखेंगुलिस्थापनतश्चकार । समाधिवंतं निजनंदनं नृपः ॥ ए ॥ व्यतीतबाल्यः कृतराजपुत्री-पाणिग्रदो वैषयिकं सुखं
॥३१६॥
For Private And Personal