________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
मालाटो,
॥१५॥
यविकारदोषविड बिता सती करोति पतिहिंसारूपं पापं. अत्र दृष्टांतमाह-यथेति दृष्टांते, स प्रसिदः प्रदेशिनामा' राजा' सूरिकांतान्निधानया स्वकीयस्त्रिया तथा विपदानादिप्रकारेण ' वहिन इति ' हतः, तदाऽन्यस्याः प्राकृतस्त्रियाः किं पृष्टव्यमित्यर्थः, अत्रापि संबंधः पूर्वोक्त एवाऽवसेयः ॥ ४ ॥
॥ मूलम् ।।-सासयसुस्कतरस्सी । नियअंगसमुप्रवेण पियपुत्तो ॥ जह सो सेणियराया। कोलियरना खयं नीम ॥ भए ॥ व्याख्या-'सासय इति' शाश्वतसौख्यं निर्वाणसुखं, तस्मिन्विषये त्वरित नत्सुक एतादृशो धर्मवानपीत्यर्थः, निजं स्वकीयमंगं तस्मात्समुन्नवः समुत्पन्नः, एतादृशेन प्रियपुत्रेण वजन्नपुत्रेण, प्राकृतत्वात्तृतीयार्थे प्रश्रमा, 'जह - ति' यथा स प्रसिदः श्रेणिकनामा नगवचनरक्तः कायिकसम्यक्त्वधारी, कोणिकराझा स्वपुत्रेण दयं नीतो विनाशनं प्रापितः, अतः सृतं पुत्रस्नेहेनापीत्युपदेशः, विस्तरः कथान- कादेवसेयः, अत्र कोणिकदृष्टांतो निरूप्यते
राजहं राजगृहं प्रधानं । पुरं प्रसिझेन्यजनालिपूर्ण ॥ श्रीश्रेणिकस्तत्र करोति राज्य
॥३१५॥
For Private And Personal