________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥३१॥
पश्चात्प्रकटीनूय पोहिलादेवो बन्नाषे, एतत्सर्वं मया कृतं, किमर्थमात्मघातं करोषि ? चारित्रं - गृहाण ? तत् श्रुत्वा तेतलिपुत्रप्रधानेन चारित्रं गृहीतं, राजा समागत्य चरणयोर्निपतितः,
बहुकालं नूमौ विहृत्य चतुर्दश पूर्वाण्यधीत्य घातिकर्मक्षयतः केवलमासाद्य मोदं गतः, च पिता पुत्रस्यापि राज्यलोनेन विसंबनां करोतीति पितुरपि स्नेहः कृत्रिम एवेत्युपदेशः ॥ - ति कनककेतुसंबंधस्त्रिचत्वारिंशत्तमः ॥ ४॥
॥ मूलम् ॥–विसयसुहरागवसन । घोरो' नायाविनायरं' हण॥ आहाविन' वहत। जह बाहुबलिस्स नरहवई ॥ ७ ॥ व्याख्या-विसयेति' विषयसुखस्य' यो रागस्तस्य वशतो रागपारवश्यं प्राप्त इत्यर्थः, घोरो घोररूपो गृहीतशस्त्रत्वात्. भ्रातापि बंधुरपि वातरं हंति, आधावितः सन्मुख धावितः, किमर्थ ? वधार्थ हननार्थ 'जह इति ' यथा बाहुबलेर्व धार्थ नरतचक्रवर्ती धावित इति संवेपतो दृष्टांतः, विस्तरस्तु पूर्वमुक्तत्वान्नात्रोक्तः ॥ ७ ॥
॥मूलम् ॥-नजावि' इंदियविगार-दोसन नडिया करे पश्पावं ॥ जह सो पएसिराया । सूरिअकंता तह वहिन ॥ ४० ॥ व्याख्या-नजावि इति' नार्यापि स्त्रीरपींशि
॥१४॥
For Private And Personal