________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
मालाटो,
कालं सेविता अपि न तृप्तिहेतवः, अतोऽमुं विषयानिलाषं विहाय कुरु जिनोदितं शुधर्म ? येन सर्वसिदिः स्यात्. तया प्रतिपन्नं, न राज्ञां गृहीत्वा चारित्रं गृहीतं, नापि मुक्तक्रोधेनोक्तं धन्या त्वमेव यया धर्मो गृहीतः, अतो देवीनूतया मत्प्रतिबोधनार्थमागंतव्यं, तयापि प्रतिपन्नं, नूमौ विजहार, चिरकालं निरतीचारं चरणं प्रपाल्य सा देवत्वेनोत्पन्ना. अवधिझानेनालोक्य पूर्वनवन र प्रतिबोधयितुमागतो देवः, बहुन्निरप्युपदेशैः स न प्रतिबोधं प्रा. प्तस्तेतलिपुत्रः, ततो देवेन चिंतितं राज्यमोहेनायं न प्रतिबोधं प्राप्नोति; ततो देवेन राइश्चितविपर्यासः कृतः, मंत्रिणि सनायामागते पराङ्मुखीनूय स्थितो राजा; मंत्रियो दर्शनं न दत्तं तेतलिपुत्रेण चिंतितं राजाऽतीव ममोपरि रुष्टः, उष्टेन केनापि किमपि मदीयचि कप्रितं विलोक्यते. अतो न जाने किमयं करिष्यति ! केन वा मरणेन मां हनिष्यति! तत प्रात्मघातं कृत्वा मरणमेव श्रेय इति विचिंत्य तेन कंठे पाशो दत्तः, देवमादात्म्यात्स त्रुटित्वा गतः, पुनर्विष नदितं, तदप्यमृतवज्जातं. पुनः खजेन शिरश्छेत्तुमारब्धं तदा देवेन खजधारा बझा, पुनरग्निमध्ये प्रविष्टो जलं जातं. एवं सर्वेऽपि मरणोपायास्तेन देवेन निष्फलीकृताः,
For Private And Personal