________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ३१२ ॥
www.kobatirth.org.
Acharya Shri Kallashsagarsuri Gyanmandir
पालयतस्तस्य कियानपि कालो गतः, तदंवसरे मंत्रिलो गृहे पोट्टिला स्त्री पूर्व प्राणतोऽप्यधिपि केनचित्कर्मदोषेणाऽनिष्टा' जाता; पृथक् शय्या कृता. पोहिलांमनसि दुःखमुत्पन्नं यतः - प्रज्ञानंगो नरेंाणां । गुरूणां मानमर्द्दनं ॥ पृथकू शय्या च नारीला - मशस्त्रवधमु च्यते ॥ १ ॥ नर्त्तुरपमानपीमितया तया विशेषतो दानादिधर्मकृत्यं प्रारब्धं तदंवसरे पोट्टि - लागृहे एका सुव्रतानिधाना साध्वी आहारार्थं समागता. सन्मुखं गत्वा शुद्धाहारेण प्रतिलामुकुलीय पोहिलया पृष्टं जो जगवति मातस्तादृशं किमपि कुरु ?
र्चा वशीभवति; परोपकार एव परमं पुण्यं यत नक्तं-दो पुरिसे घर धरा । श्रहवा दोहिं विधारिया घरी ॥ नवयारे जस्स मइ । नवयारो जं न वीसरइ ॥ १ ॥
इति पोहिलाजाषितं श्रुत्वा सुव्रता वदति, किमुक्तं त्वया ? एतादृशी प्रवृत्तिरुत्तमस्त्रिया कर्त्तुं न युक्ता, यतो मंत्रादिना पत्युः पारवश्यकरणं महते दोषाय. श्रथवाऽस्माकमपि गृहीसर्ववितीनां न घटते चैतत्कार्मणादिकरणं, त्वं योगार्थं वशीकरणं कारयसि ते जोगाः सांसारिक दुःखदेतवः किंपाकफलसदृशा विषयाः, श्रापातरम्याः परिणामेऽतिदारुणाः, चिर
For Private And Personal
मालाटी.
॥ ३१२ ॥