________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalashsagarsuri Gyanmandir
www.kobatirth.org
उपदेश- दं कस्यचिदंगुलिछेदं कस्यचिन्ननेदं कस्यचित्कर्ण वेदं कस्यचिदक्षिछेदं च चकार. एवं सर्वे- मालाटो,
sपि पुत्रास्तेन विखंमितांगाः कृताः, एवं बहुकाले गते पुनरपि पद्मावती सुस्वप्नसूचित गर्ने। ॥ ३११॥ दधौ. तदवसरे मंत्रिस्त्रिया पोटिलानाम्न्यापि गों धृतः, मंत्रिणमाकार्य राझ्या कथितं मया
सुस्वप्नसूचितो गर्नो धृतोऽस्ति, अतो जन्मसमये स नवनिः प्रचन्नवृत्त्या पालनीयः, यथा १ स राज्याधिकारी नवति. नवतामपि स आधारो नविष्यतीति मंत्रिमा प्रतिपन्नं; समये पु
त्रो जातः, प्रचन्नवृत्त्या मंत्रिणा स स्वकीयस्त्रियै पोटिलायै समर्पितः, तदेवसरे पोहिलाप्रसूतापुत्री रायै समर्पिता. पश्चादास्या झापितं राझे पुत्रीजन्मस्वरूपं.
अथ मंत्रिगृहे वृइिंगवतो राजकुमारस्य कनकध्वज इति नाम दत्तं. क्रमेण स यौवनं प्राप्तः, एतस्मिन्नवसरे कनकेतुर्नृपः परलोकं गतः, सर्वेऽपि सामंताद्याश्चिंतातुरा जाताः, राज्यं कस्य समर्पयिष्यामः, तदवसरे मंत्रिणा सर्वमपि राझीस्वरूपं निरूपितं. कनकध्वजं रा- ॥ ३११॥ जांगजं ज्ञात्वा सर्वेऽपि हृष्टाः, सर्वैरपि महतामंबरेण स राज्ये स्थापितः कनकध्वजकुमारः, कनकध्वजराज्ञापि मंत्रिणं बहूपकारिणं'छात्वाऽतीवसन्मानं तस्मै दत्तं. महतानंदेन राज्य
For Private And Personal