________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
मालाटी.
नपदेश॥ मूलम् ।।-सवंगोवंगविगत्तणान'। जगमणविहेमणान य । कासीयरज्जतिसिन ।
पु I ताण पिया कणयकेक ॥ ४६ ॥ व्याख्या- सवंगो इति' सर्वेषामंगोपांगानां 'विगत्तणा॥३१॥ इति 'बेदनानि'चकार, निनांगोपांगाना राज्याधिकारित्वं न नवतीति बुद्ध्या 'जगमण
इति' कदर्थना' विहेमणान इति' विविधा यातनाः पीमाः 'कासीय इति" अकार्षीत. किमर्थमंगच्छेदादिकं चकार ? राज्यतृषितो राज्यतृष्णापरवशः, केषामंगछेदादिकं ? पुत्राणां सुतानां, कः? पिता जनकः कनककेतुनामा राजा, राज्यसुखांधलेन' कनककेतुना राज्ञा पुत्राणामंगानि' बिन्नानीत्यर्थः, अतः कृत्रिमोऽयं पितृसंबंधः ॥ ६ ॥ विस्तरतः संबंधः कथानकादेवसेयः, तत्स्वरूपं चेदं
तेतलिपुरे नगरे कनककेतुनामा नृपः, तनहे पद्मावती पट्टराझी, तस्य तेतलिपुत्रनामा मंत्री, तस्य पोटिलान प्रिया, साऽतीववल्लना, अथ राज्यसुखं पालयतः कनककेनोहे पुत्रो जातः, तदा राजा चिंतयति, अयं पुत्रो वृशे जातः सन्मदीयं राज्यं गृहीप्यतीति नयेन' स तस्य हस्तब्वेदं चकार; हितीयः पुत्रो जातस्तस्य पादच्छेदं चकार, अनया रीत्या कस्यचिदंगचे
॥३१॥
For Private And Personal