________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥ ३०८ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
कृतावास्तां, द्वावपि तावारुह्य पलायितौ, पंचाशद्येोजनानि गतौ; तदवसरे द्वावश्वौ श्रमातुरौ मृतौ पादचारिणौ दावपि कोष्टनगरं गतौ तत्र द्विजगृहे जोजनं कृतं द्विजपुत्री च ब्रदोहा हिता. बहुषु ग्रामेषु बहुषु नगरेषु परिभ्रमन् स कुत्रापि प्रछन्नवृत्त्या कुत्रापि च प्रकटवृत्त्या नवनवस्त्रपाणिग्रहणं कुर्वन् एकं वर्षाणां शतं यावत्पृथ्वीं भ्रांतः, अनुक्रमेल कांपलपुरमागत्य दीर्घ दीर्घनिश्या संयोज्य तेन निजं राज्यं गृहीतं, पश्चात् षट्खंडानि साधयिवास छादशमश्चक्री जातः, एकदा राज्यं पालयतस्तस्य पुष्पगुचदर्शनेन जातिस्मरणमुत्पनं. पूर्ववभ्राता चित्रजीवस्तस्य प्रतिबोधनार्थमागतः परं स न प्रतिबुधः, पोमशवर्षावशेषे स्वायुषि व्यतिक्रांते गोपाल कनिष्कासिताक्षिगोलको ज्ञात विप्रचरित्रो द्विजानां चक्षूंषि निष्कासयन् रुध्यानतो बहून्यशुभकर्माणि समर्ज्य सप्तशतवर्षाण्यायुः प्रपूर्य सप्तम्यां नरकावनौ प्रतिष्ठानकप्रस्तटे उत्कृष्टस्थितिकत्वेनोत्पन्नः, अयं सर्वोऽपि संबंध: ' नवएससहस्सेदिंवि ' इति गाथोक्त विवरणतोऽवसेयः, एवं मातृस्नेहः कृत्रिमो ज्ञेय इत्युपदेशः ॥ इति चित्वारिंशत्तमः संबंधः ॥ ४२ ॥
For Private And Personal
:मालाटो.
॥ ३०८ ॥