________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश धेऽध्ययनं विधेयमित्युपदेशः ॥ इति चांमालदृष्टांतश्चतुःषष्टितमः ॥ ६३ ॥ पुनरपि प्रकारां- मालाटो.
Kा तरेण विनयमेवाह॥४ ॥ ॥ मूलम् ॥-विजाए कासवसमप्पियाए । दगसूअरो सिरि पत्तो । पडिन मुसं वयं
तो । सुअनिह्नवणा अ अप्पिला ।। ६७ ॥ व्याख्या-'विजाए इति' विद्यया 'कासवस. मप्पियाए इति' काश्यपो नापितस्तत्समर्पितया नापितदत्तविद्ययेत्यर्थः ‘दगसूअरोति' त्रिकालस्नानकर्ता कश्चित्रिदंझिकः ‘सिरि इति ' लक्ष्मी प्राप्तः 'पमिन इति ' पश्चात्पतितः, किं कुर्वन् ? मृषा वदन, स्वकीयं विद्यागुरुमपलपन्नित्यर्थः, ' सुप्रनिह्नवणा इति ' श्रु. तदातुरपलपनं 'अ इति' अनेन प्रकारेण दकसूकरदृष्टांतेनाऽपथ्यं कर्मरोगवृश्किारकवादित्यर्थः ।। ६७ ॥ अत्र कथासंप्रदायः__स्तंबपुरे नगरे एकश्चंमिलनामा नापितः परिवसति, अतीवकुशलः, स विद्याबलेन इम- ॥४॥ श्रुकर्म विधाय क्षुरमाकाशे स्थापयति, एकदा केनापि त्रिदंझिना स दृष्टः, तमाराध्य तत्पाश्वोर्तन विद्या शिक्षिता. पश्चात्परिभ्रमंस्त्रिदमिकोऽसौ गजपुरमागतः, तत्र पद्मरथो राजा, सर
For Private And Personal