________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी.
॥४
॥
उपदेश- त्रिदंशिकस्तत्र स्वविद्याबलेन निजत्रिदंडमाकाशे स्थापयति. तद् दृष्ट्वा बहवो लोकाश्चमत्क-
ताः, तं चातीवपूजयामासुः, श्रुततदवदातेन पुराधीशेन तचरणयोर्निपत्य विनयपूर्वकं पृष्टं, स्वामिन् यूयं यत्रिडंममंतरिक्ष स्थापयथ तत्तपःशक्तिः किंवा विद्याशक्तिः ? तदा त्रिदंझिनोतं राजन् विद्यासामर्थ्यमिदं, तदा पुनरपि राझोक्तं कथयत कुतः सकाशादधीतेयमंतश्चम त्कारकारिणी विद्या ? तदा लजमानेन तेन नापितनाम न दत्तं, कल्पितवाती च कथयतिस्म. राजन पुरा मया हिमवत्पर्वते तपःकष्टाद्यनुष्ठानेन सरस्वती समाराधिता, तया प्रत्यकीजयेयमंबरावलंबिनी विद्या दत्ता. ततो विद्यादाता गुरुमें सरस्वतीति यावत्स कथयति, तावदाकाशतः षट्पटशब्दं कुर्वाणस्त्रिदंको नूमौ पतितः, पश्चालजितोऽसौ लोकैरुपहासपूर्वकं धिकृतोऽतीवखन्नाग्बनूवेति संप्रदायः, यथा त्रिदंडिना गुरोरपलपनेन दुःखं प्राप्तं, त. थाऽन्येऽपि ये गुरोरपलपनं करिष्यति तेऽपि दुःखन्नाजो नविष्यंतीति त्रिदमिकसंबंधः पंच- षष्टितमः ॥ ६५ ॥
॥ मूलम् ॥-+सयलंमिवि जीयलोए । तेण हं घोसिन अमारिन ॥ किंपि जो उह
ए।
५७
For Private And Personal