________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटो.
उपदेश
I ॥४०॥
NA
। सत्तं बोहे जिणवयणे ॥ ६६ ॥ व्याख्या-'सयसमिति' सर्वस्मिन्नपि जीवलोके चतुर्दशरज्जुप्रमाणे इत्यर्थः, 'तेण इति' तेन प्रकारेण 'इहं इति ' अत्रस्थितेन घोषितो वादितः ‘अमारिन ति ' अमारीपटहः 'कंपि इति ' एकमपि यः पुमान् दुःखात - खपीमित संसारदुःखानिनूतमेतादृशं ' सत्तं इति' सत्त्वं प्राणिनं बोधयति प्रतिबोधयति 'जिणवयणे इति' जिनवचनैः कृत्वा ॥ ६ ॥
॥ मूलम् ॥-सम्मत्तदायगाणं । उप्पमियारं नवेसु बहुएसु ॥ सवगुणमेलियादिवि । नवयारसहस्सकोमीदि ॥ ६ ॥ व्याख्या- सम्मत्त इति ' सम्यक्त्वदायकानां सम्यक्त्वप्रापकाणामेतादृशानां गुरूणां 'उप्पमियारं इति ' दुःप्रतीकारं, प्रतीकारः कर्तुमशक्य इत्यर्थः, केषु ? बहुषु नवेषु, न त्वेकस्मिन्नेव नवे इत्यर्थः, सर्वैरपि गुणैईिगुणत्रिगुणत्वातैर्मीलितानिरेतादृशीतिरप्युपकाराणां सहस्राणि, तेषां कोटयस्तानिः, गुरुणा सम्यक्त्वार्पणेन यदुपकृतं तस्यानंतं गुणितान्निरप्युपकारकोटीन्निः प्रत्युपकारः कर्तुमशक्य इत्यर्थः, एतेन सम्यक्त्वदातुर्गुरोर्महती नक्तिविधेयेति नावः ॥ ६॥ ॥ अथ सम्यक्त्वफलमाह
॥४
॥
For Private And Personal