________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalashsagarsuri Gyanmandir
www.kobatirth.org
उपदेश-
मालाटी.
॥४५॥
)
॥ मूलम् ॥-सम्मनंमिन लहे। श्याई नरयतिरियदाराई ॥ दिवाणि माणुसाणि य । सुरकसुहाई सहीणाई ॥ ७० ॥ व्याख्या-'सम्म इति ' सम्यक्त्वे च लब्धे प्राप्ते सति 'उश्याई इति' स्थगितानि मुश्तिानि नरकतिर्यग्गतिधाराणि, नरकतिर्यग्गतीनां बहुत्वाद् धाराणीत्यत्र बहुवचनं. सम्यक्त्वलानेन मनुजानां दिव्यानि देवसंबंधीनि, च पुनर्मनुष्यसंबं धोनि, अथ च मोक्षसुखानि 'सहीलाई ति' स्वाधीनानि नवंति ॥ ७० ॥ पुनः सम्यक्त्वफलमेव प्रकारांतरेण दर्शयति
॥ मूलम् ॥-कुसमयसुश्णमहणं । सम्मत्तं जस्स सुठियं हियए ॥ तस्स जगुन्जोय. करं । नाणं चरणं च नवमहणं ॥ १ ॥ व्याख्या-कुसमय इति ' कुसमयाः कुदर्शनसिझतास्तेषां श्रुतयः श्रवणानि, तासां मनं निर्नाशनं, एतादृशं सम्यक्त्वं यस्य पुरुषस्य हृदये सुस्थितं सुस्थिरं वर्तते, तस्य पुरुषस्य जगऽद्योतकरं जगत्प्रकाशकं ज्ञानं केवलज्ञानरूपं, च पुनश्चरणं यथाख्यातचारित्रं सर्वविरतिरूपं नवमथनं संसारनाशनं नवति. सम्यक्त्वाऽनावे ज्ञानाऽनावस्तदनावे च माझाऽनाव इत्यर्थः ॥ १ ॥
॥५
॥
For Private And Personal