SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४५२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir || मूलम् ॥ सुपरिचियसम्मत्तो | नाणेला लोइयइसप्रावो || निवणचरणानत्तो । इलियमहं पसादेइ || ७२ || व्याख्या - ' सुपरिचिय इति ' दृढसम्यक्त्व गुणवानेतादृशः, अत एव ज्ञानेनालोकितो विज्ञातोऽर्थानां जीवादिपदार्थानां सन्नावः स्वरूपं येनैतादृशः, पुनः कीदृशः ? निर्वाचरणायुक्तो निर्वणं व्रणरहितमतीचाररहितं निर्दोषमितियावत्, एतादृशं यच्चरएवं चारित्रं तत्र युक्तश्चारित्रोपयोगवानित्यर्थः, एतादृशः पुमानीप्सितं मनोऽनीष्टं मोक्षसुखरूपम प्रसाधयति ॥ ७२ ॥ अथ प्रमादाचरणेन सम्यक्त्वकालुष्यं दृष्टांतेन दर्शयति ॥ मूलम् ॥ —जह मूलतालए पं-डुरंमि डुवन्नरागवन्नेहिं | बीजडा पडसोहा | इय सम्मत्तं पमाएहिं || ७२ ॥ व्याख्या - जह इति ' यथेति दृष्टांतोपन्यासे, पांडुरे धवले मूतानके तंतुसंतान के 'वन्नरागवन्नेहिं इति ' दुष्टकृष्णरक्तादिवर्णैः, वर्णविकृत्या बी - त्सा कुत्सिता पटशोजा वस्त्रशोना नवति, ' इति ' इवमनेन दृष्टांतेन सम्यक्त्वमपि प्र मात्सं कुत्सितं मलिनं नवतीति गाथार्थः, अतः सम्यक्त्ववैरिणः प्रमादा स्त्याज्या इत्यर्थः ॥ ७३ ॥ For Private And Personal मालाटा. ॥ ४५शा
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy