________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ४५२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
|| मूलम् ॥
सुपरिचियसम्मत्तो | नाणेला लोइयइसप्रावो || निवणचरणानत्तो । इलियमहं पसादेइ || ७२ || व्याख्या - ' सुपरिचिय इति ' दृढसम्यक्त्व गुणवानेतादृशः, अत एव ज्ञानेनालोकितो विज्ञातोऽर्थानां जीवादिपदार्थानां सन्नावः स्वरूपं येनैतादृशः, पुनः कीदृशः ? निर्वाचरणायुक्तो निर्वणं व्रणरहितमतीचाररहितं निर्दोषमितियावत्, एतादृशं यच्चरएवं चारित्रं तत्र युक्तश्चारित्रोपयोगवानित्यर्थः, एतादृशः पुमानीप्सितं मनोऽनीष्टं मोक्षसुखरूपम प्रसाधयति ॥ ७२ ॥ अथ प्रमादाचरणेन सम्यक्त्वकालुष्यं दृष्टांतेन दर्शयति
॥ मूलम् ॥ —जह मूलतालए पं-डुरंमि डुवन्नरागवन्नेहिं | बीजडा पडसोहा | इय सम्मत्तं पमाएहिं || ७२ ॥ व्याख्या - जह इति ' यथेति दृष्टांतोपन्यासे, पांडुरे धवले मूतानके तंतुसंतान के 'वन्नरागवन्नेहिं इति ' दुष्टकृष्णरक्तादिवर्णैः, वर्णविकृत्या बी - त्सा कुत्सिता पटशोजा वस्त्रशोना नवति, ' इति ' इवमनेन दृष्टांतेन सम्यक्त्वमपि प्र मात्सं कुत्सितं मलिनं नवतीति गाथार्थः, अतः सम्यक्त्ववैरिणः प्रमादा स्त्याज्या इत्यर्थः ॥ ७३ ॥
For Private And Personal
मालाटा.
॥ ४५शा