________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश- ॥ मूलम् ॥ नरएसु सुरवरेसु य । पावं पुमं समायरं जीयो ॥ बंध पलियस्सायु । मालाटी.
कोमिसहस्साणि दिवसेणं ॥ ४ ॥ व्याख्या-'नरएसु इति ' पापकर्म समाचरन् ‘नर-: ॥५३॥ एसु' नरकगतिषु, अथ च पुण्यकर्म समाचरन् सुरवरेषु देवगतिषु, यः पुमान् शतवर्षायु
क एकं सागरोपमं बनाति, तस्य प्रतिदिनं कियंति पल्योपमानां सहस्राणि आगतानि ? तपल देव कथयति. स पुमान् पस्योपमानां :खसुखसंबंधिनां कोटिसहस्राणि बधाति, एतावती
पुण्योपार्जनामेकदिवसमध्ये करोतीत्यर्थः, अतः प्रमादाचरणं विहाय प्रतिदिनं पुण्योपार्जने एव यत्नो विधेय इत्यर्थः ॥ ४ ॥
॥ मूलम् ॥-पलिनवमसंखेजं । नागं जो बंधश् सुरगणेसु ॥ दिवसे दिवसे बंधा । स वासकोडी असं खिज्जा ॥ ५ ॥ व्याख्या-'पलिनवम इति' यः पुमान पुण्याचरणेन नरत्नवस्थितो देवगणेषु देवतादिवृंदेषु पल्योपमस्य संख्येयो नागस्तत्परिमितं स्वल्पमप्यायुबंधाति, तस्य प्रतिदिनं कियंत्यो वर्षकोव्यः समागताः? तदेवोनराईन दर्शयति. दिवसे दिवसे शतवर्षायुष्को देवजातिषु पढ्योपमसंख्येयत्नागपरिमितायुर्बधको नरोऽसंख्याता वर्षकोटी
For Private And Personal