________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ४४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नाति प्रतिदिनं, यदि पल्यसंख्येयो जागो विभज्य शतवर्षाणां दीयते, तदा प्रतिदिनमसंख्याता वर्षकोट्यः समागच्छंतीत्यर्थः । ॥ ७५ ॥
॥ मूलम् ॥ —एस कम्मो नरएसु । बुहेल नाऊ नाम एयंपि || धम्मंमि कहप्पमा| निमित्तंपि कायो || ७६ || व्याख्या - एस कम्मो इति एष क्रमो नरकेष्वपि, पापकर्म कुर्वन् प्रतिदिनं असंख्याता वर्षकोटीनरकायुषो बनातीत्यर्थः, बुधेन पंडितेन ' ना मेति प्रसिद्ध, एतदपि ' नाऊण इति ' ज्ञात्वा एतत्पूर्वोक्तं पुण्यपापसमर्जनस्वरूपं विज्ञाय ' धम्मंमि इति धर्मविषये कांत्यादिदशविधे ' कह इति ' कथं प्रमादः शैथिल्यं 'निमेस मित्तं इति ' निमेषमात्रमपि स्तोककालमपि ' कायवो इति ' करणीयः, सर्वथा प्रमादो न करणीय एवेत्यर्थः ॥ ७६ ॥
॥ मूलम् ॥ - दिवालंकारविनूसलाई । रयणुज्जलाणि य घराई ॥ रूपं जोगसमुदन । सुरलोगसमो कन् इदयं ॥ ७७ ॥ व्याख्या -' दिवा इति ' दिव्याः प्रधाना अलंकारसिंहासनवत्रादयः, विभूषणानि मुकुटादीनि तेषां ६६, रत्नैरुज्ज्वलानि विशदानि ' घराई इति
For Private And Personal
मालाटो,
॥ ४५४ ॥