________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
मालाटी.
॥४४
॥
फलानि गृहीतानि, अन्नयकुमारेण पृष्टं कथं गृहीतानि ? तेन सर्व स्त्रीदोहदस्वरूपं विद्यासा- मयं च निवेदितं ।
पश्चानं गृहीत्वा श्रेणिकसमीपे समागतोऽन्जयकुमारः, तदा राज्ञा तन्मारणादेशो दत्तः, दयापरेणान्नयेनोक्तं राजन्नेकवारमेतत्पााहियां गृह्णीत? पश्चाद्यथेष्टं कुरुत? तदा सिंहासनस्थितन राझा बहस्तादग्रस्थिताचौराध्द्यिा शिक्षितुमारब्धा, चांझालः कथयति परं राझो मुखेऽकरमात्रमपि न चटति. तदाऽजयकुमारेणोक्तं राजन्नेवं विद्या नायाति, विनयकरणतो विद्या समायाति. तत एनं सिंहासने स्थापयत ? यूयं च करौ मुकुलीकृत्याग्रे तिष्टत ? रा. झापि तत्रैव कृतं, सम्यग्विद्या समायाता, पश्चात्पुनरपि राज्ञा तधादेशो दत्तः, तदाऽनयकुमारेणोक्तं राजनघटमानमतत्, यत एकादरदातारमपि यो गुरुं न मन्यते, स शतवारं शूनां योनि गत्वा पश्चाच्चांमालेषु गवति, ततोऽयं चांमालो नवतां विद्यागुरुः संजातः, अतः कम्यं मारणीयः? अधुना त्वयं पूजनाहः, एतत् श्रुत्वा राज्ञा चांमालस्य महती नक्तिः कृता, धनवस्त्रादिना तस्य सत्कारः कृतः, स्वगृहे च प्रेषितः, एवं शिष्येणापि विनयपूर्वकं गुरुपा
॥४
॥
For Private And Personal