SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटो. ॥३१॥ ति' या नोगा इंडियजनितानि सुखानि, झयो राजलक्ष्म्यः , संपदो धनधान्याद्याः, एत- सर्व, एवेति निश्चयेन धर्मफलं धर्मस्य फलं कार्य, धर्मकारणत्वात्, एवं जानाति, तथापि दृढमूढहृदयो दृढमत्यर्थं मूढमज्ञानावृतं हृदयं यस्यैतादृशो जनो लोकः 'पावे कम्मे इति । पापकर्मणि रमते क्रीडां करोति नत्सुको नवतीत्यर्थः, जाननपि अजानान इव प्रवर्ग ते इ. त्यर्थः ॥ ३ ॥ ॥ मूलम् ॥-जाणिजई चिंतिज । जम्मजरामरणसंन्नवं उरकं ॥ न य विसएसु विरजः । अहो सुबहो कवझगंठी ॥॥ व्याख्या- जाणिज्जर इति' ज्ञायते गुरुणामुपदेशेन चिंत्यते विचार्य ते मनसि, किं तत् ? जन्माऽवतरणं जरा वयोहानिः, मरणं प्राणत्या. गः तत्संन तजनितं दुःखं ज्ञायते जीवेन, तथापि विषयेषु न विरज्यते न विरक्तो नवति, 'अहो इति ' महदाश्चर्यं सुबहः केनापि शिथिलीकर्तुं न शक्यः, कपटग्रंथिर्मोहग्रंथिः, तहशादेवायं जीवो विषयेषु रज्यते इत्यर्थः ॥ ४॥ ॥ मूलम् ।।-जाण य जह मरिऊ । अमरंतंपि जरा विणासे । न य नविग्गो ॥३१॥ * For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy