________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश
॥१॥
पयति नो स्वामिनि त्वं साक्षात् शीलालंकृतिधारिणी लक्ष्मीरसि, परमहमधमाझाकारकामा चांमालोऽस्मि, येन मया त्वमरण्ये मुक्ता; धिग्मां दुष्कर्मकारिणमिति ब्रुवंतं तं कमलवती प्राह नो सत्पुरुष नायं तवात्रापराधः, यः सेवको नवति स स्वन्न राज्ञां करोत्येव; परं मं. दन्नाग्यवतस्तस्यैकं वचनं कथनीयं, यदेतत्कार्य किं त्वया कुलोचितं कृतमस्तीति. तत् श्रुत्वा कमलवती वटतरोरधो मुक्त्वा रथं गृहीत्वा स पश्चालितः, पश्चादेकाकिनी तत्र स्थिता सा रुदंती विलपंत्येवं कथयतिस्म, अरे विधातः किमतिकर्कशमाचरितं त्वया! किमकाले बजपातोपमं प्रियविरहजं दुःखं दत्तं ? किं मया तवापराई ? अन्यत्सर्वमपि सोढुं शक्यते, परमस्मत्कलंकारोपणतो न; मम गृहनिष्कासनं महदुःखं नाति, किं करोमि ? क यामि ? अ. तो मातरत्रागत्य सुखदावाग्निना दह्यमानां स्वपत्री पालय ? अथवा नागंतव्यं, मदीयदःखदर्शनेन तव हृदयस्फोटो नविष्यति, अहं मंदनाग्यवती, पूर्व पितुरपि मया कुमार्यवस्थायां ॥१॥ वरचिंता कारिता, पाणिग्रहणवेलायामपि बंधनादिकष्टमुत्पादितं, अधुनाप्येतत् श्रुत्वा मनि. मिनेन खन्ना नविष्यति.
For Private And Personal