________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
॥२२॥
एवमनेकधा विलापं कुर्वाणा मनसि सा विचारयतिस्म, अहं पूर्व नषुः सुपरीक्षितशी मालाटी, लाऽनूवं, परं ज्ञायते केनापि निष्कारणवैरिणा, अश्रवा नूतरासादिना एतदिजालस्वरूपं दर्शयित्वा नर्तृश्चित्तं व्युग्राहितं कृतं, तदधुना कलंकसहिताया मम पितृगृहगमनं सर्वथा न युक्तं; जटिकाप्रनावेण पुरुषो नूत्वा तिष्टामि. यत एकं बदरीफलोपमं स्त्रीशरीरं दृष्ट्वा को न नोक्तुमुत्सहते ? यतः-तटाकवारि तांबूलं । स्त्रीशरीरं च यौवने ॥ को न पातुं न नोक्तुं नो । विलोकयितुमुत्सुकः ॥ १॥ मम तु प्राणत्यागेऽपि शीलरक्षणं वरं, यदस्मिन्संसारे शी. लादपरं परमपवित्रमकारणमित्रं नास्ति. यतः-निर्धनानां धनं शील-मनलंकारनूषणं ॥ विदेशे परमं मित्रं । प्रेत्यामुत्र सुखप्रदं ॥१॥ पुनः शीलप्रत्नावतः प्रदिप्तो वह्निः शाम्यति, सादिकलयं नश्यति. यदुक्तमागमे-देवदाणवगंधवा । जस्करस्कसकिन्नरा ॥ बनयारिं न-श मंसंति । उक्करं जे करिंति न ॥ ॥ जो देश कणयकोडिं । अहवा कारे कणयजिणभुवणं ॥ २२ ॥ ॥ तस्स न तत्तियं पुमं । जत्तियं बनवए धरिए ॥ ३ ॥ इत्यालोच्य जटिकामनावण ब्राह्मणवेषं विधाय पाळलीखंडपुरतः पश्चिमायां दिशि चक्रधरनाम्नो ग्रामस्य समीपे चक्रधरदेवा
For Private And Personal