________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
नपदेश-टिकायां स्थिताः स्वामिनो युष्मानाकारयति, रणे स्थित्वा शिघ्रमागम्यतामित्यसत्यमुक्त्वा
तः सा रथे समारोपिता, तावत्कमलवत्या दक्षिणं चक्षुः स्फुरितं, चिंतितं च तया किमद्य ॥॥ नविष्यति ? परं ; समादूतास्मि, तत्र यन्नाव्यं तन्नवतु; इति व्यग्रचित्ता रथे स्थिता. र
योऽपि सत्वरं सेवकेन चालितः, कमलवत्या पृष्टं कियहूरं कांतालंकृतमुपवनमस्ति ? तेनोक्तं व वनं! क्व कांतः! कुमारेण पितृगृहे मोचनाय तवाझा दत्तास्ति. कमलवत्या कथितं न
व्यं, यदि कुमारणाऽविमृष्टमपरीक्षितमेतादृशमकार्यं कृतं तर्हि पश्चादेतस्य महाननुशयो न. JOविष्यति; मम तु यऽदितं तन्त्रोक्तव्यमेव. यउक्तं
कृतकर्मक्षयो नास्ति । कल्पकोटिशतैरपि ॥ अवश्यमेव नोक्तव्यं । कृतं कर्म शुन्नाशुनं ॥१॥ मयि निरपराधायां किमनेनाचरितमिति चिंतयंती स्तोकैरेव दिनैः पाडलीखंडपुरसमीपे समागता. तदा कमलवती प्रोवाच नो सारथे त्वमितो रथं पश्चाहालय ? यतोऽत्र त- व किमपि कार्यं नास्ति, परिचितोऽयं मम नूप्रदेशः, इतः सन्मुखं पामलीखंडपुरोपवनं दृश्य. ते, अहमेकाकिनी सुखेन गमिष्यामि; एवमुक्ते सारभिरपि प्रणतिपूर्वकं साश्रुलोचनो विज्ञ
॥ २० ॥
For Private And Personal